संस्कृत- सन्धि प्रकरण
Join us @ blogger
rjexam.blogspot.in
संस्कृत- सन्धि प्रकरण
🔷🔷🔷🔷🔷🔷🔷
प्रश्न 1- सन्धि पदः किम् लिंग स्यात्
(1) पुल्लिंग✅
(2)स्त्री लिंग
(3) नपुंसक लिंग
(4) सर्वे लिंग भवति
प्रश्न 2- संहिता संज्ञा अनित्या भवति -
(1) एकपदे
(2)धातु उपसर्गे
(3)समासे
(4) वाक्ये मध्य✅
प्रश्न 3- गो + अक्ष इत्यस्मिन् सन्धि भवति
(1) गो अक्ष
(2) गोSक्ष
(3) गवाक्ष
(4) सर्वे✅
प्रश्न 4- अक्ष + ऊहिनी इत्यस्मिन् सन्धि पदम् किम् ?
(1) अक्षोहिनी
(2) अक्षौहिनी
(3)अक्षोहिणी
(4)अक्षौहिणी✅
प्रश्न 5- याच्ञा इत्यस्मिन् पदे सन्धि विच्छेद किम् ?
(1) यात् + ञा
(2) या + च्ञा
(3) याच् + ना✅
(4) याच + ना
प्रश्न 6- जलोर्मि पदे कः संधि विच्छेद भवति
(1) जलो + र्मि
(2) जलः+ र्मि
(3) जल+ उर्मि
(4) जल + ऊर्मि✅
प्रश्न 7- गव्यम् पदेsस्मिन कः संधि
(1) यण् संधि
(2) गुण संधि
(3) वृद्धि संधि
(4) अयादि संधि ✅
प्रश्न 8- लते + इमे कः संधि ?
(1) अयादि संधि
(2) पूर्व रूप संधि
(3) पर रूप संधि
(4) प्रकृति भाव✅
प्रश्न 9- अधिष्ठाता पदे सन्धि विच्छेद किम्?
(1) अधिस् + ठाता
(2) अधिष् + थाता✅
(3) अधिस् + ताता
(4) अधिष्+ ठाता
प्रश्न 10- तन्मयः पदे किम् सूत्रम् ?
(1) यरोSनुनासिकेSनुनासिको वा
(2) प्रत्यये भाषायां नित्यम् ✅
(3) पदान्ता वा
(4) आदेशप्रत्ययोः
प्रश्न 11- नदी+छाया = नदीच्छाया / नदीछाया अत्र किम् सूत्रम् भवति ?
(1) यरोSनुनासिकेSनुनासिको वा
(2) प्रत्यये भाषायां नित्यम्
(3) पदान्ता वा ✅
(4) आदेशप्रत्ययोः
प्रश्न 12- अहरहः पदे कः संधि विच्छेद भवति
(1) अहः + अहः
(2) अहो + रहः
(3) अहन् + रहः
(4) अहन् + अहः✅
प्रश्न 13- पुनारमते कः संधि विच्छेद भवति
(1)पुनार् + रमते
(2)पुन + अरमते
(3) पुनः + रमते
(4) पुनर् + रमते✅
प्रश्न 14- लीढः संधि विच्छेद किम् भवति
(1) लीढ्+ ढः
(2)लिढ्+ ढः✅
(3)लीढ्+ डः
(4)लिढ्+ डः
प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति
(1) घस्ल + आदेशः
(2) घस्ला + आदेशः
(3) घस्लृ + आदेशः✅
(4) घस्लात्+ ईशः
प्रश्न 16- नास्त्युधमः संधि विच्छेद किम् भवति?
(1) नास् + त्युधमः
(2) न +आस् +ऊतधमः
(3) न+ अस्ति + ऊधमः
(4) न+ अस्ति + उधमः✅
प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति?
(1) बाभृ +व्यम्
(2) बाभ्रो + व्यम्
(3) बाभ्रो + यम्✅
(4) बाभ्रो + यम्✅
प्रश्न 18- वटवृक्षः पदे सन्धि विच्छेद किम् भवति?
(1) वटो + वृक्षः
(2) वट + वृक्षः
(3)वटो + ऋक्षः✅
(4) वट + ऋक्षः
प्रश्न 19- मन्वन्तरम् कः संधि भवति
(1) यण् संधि ✅
(2) अयादि संधि
(3) गुण संधि
(4) वृद्धि संधि
प्रश्न20- शयानः कः संधि भवति
(1) यण् संधि
(2) अयादि संधि ✅
(3) गुण संधि
(4) वृद्धि संधि
पो+इत्र का सन्धि तथा सन्धि नाम
ReplyDeleteबताये
पवित्र में ayaadi sandhi hain
DeleteAyadi
ReplyDelete