संस्कृत- सन्धि प्रकरण

Join us @ blogger
  rjexam.blogspot.in

संस्कृत- सन्धि प्रकरण
🔷🔷🔷🔷🔷🔷🔷

प्रश्न 1- सन्धि पदः किम् लिंग स्यात्
(1) पुल्लिंग✅
(2)स्त्री लिंग
(3) नपुंसक लिंग
(4) सर्वे लिंग  भवति

प्रश्न 2- संहिता संज्ञा अनित्या भवति -
(1) एकपदे
(2)धातु उपसर्गे
(3)समासे
(4) वाक्ये मध्य✅
 
प्रश्न 3- गो + अक्ष इत्यस्मिन्  सन्धि भवति
(1) गो अक्ष
(2) गोSक्ष
(3) गवाक्ष
(4) सर्वे✅

प्रश्न 4- अक्ष + ऊहिनी इत्यस्मिन् सन्धि  पदम् किम् ?
(1) अक्षोहिनी
(2) अक्षौहिनी
(3)अक्षोहिणी
(4)अक्षौहिणी✅

प्रश्न 5- याच्ञा इत्यस्मिन्  पदे सन्धि  विच्छेद किम् ?
(1) यात् + ञा
(2) या + च्ञा
(3) याच् + ना✅
(4)  याच + ना

प्रश्न 6- जलोर्मि पदे कः संधि विच्छेद भवति 
(1) जलो + र्मि
(2)  जलः+ र्मि
(3)  जल+ उर्मि
(4)  जल + ऊर्मि✅

प्रश्न 7- गव्यम् पदेsस्मिन  कः संधि 
(1) यण् संधि 
(2) गुण संधि 
(3) वृद्धि  संधि 
(4) अयादि संधि ✅

प्रश्न 8-  लते + इमे  कः संधि   ?
(1)  अयादि  संधि 
(2)  पूर्व रूप संधि 
(3)  पर रूप  संधि 
(4)  प्रकृति भाव✅

प्रश्न 9- अधिष्ठाता पदे सन्धि विच्छेद किम्?
(1)  अधिस् + ठाता
(2)  अधिष् + थाता✅
(3)  अधिस् + ताता
(4)  अधिष्+ ठाता 

प्रश्न 10- तन्मयः  पदे किम् सूत्रम् ?
(1) यरोSनुनासिकेSनुनासिको वा
(2)  प्रत्यये भाषायां नित्यम् ✅
(3)  पदान्ता वा 
(4)  आदेशप्रत्ययोः

प्रश्न 11-  नदी+छाया = नदीच्छाया / नदीछाया  अत्र किम् सूत्रम्  भवति   ?
(1) यरोSनुनासिकेSनुनासिको वा
(2)  प्रत्यये भाषायां नित्यम् 
(3)  पदान्ता वा ✅
(4)  आदेशप्रत्ययोः

प्रश्न 12- अहरहः  पदे कः संधि विच्छेद भवति 
(1) अहः + अहः
(2)  अहो + रहः
(3)  अहन् + रहः
(4)  अहन् + अहः✅

प्रश्न 13- पुनारमते कः संधि विच्छेद भवति 
(1)पुनार् + रमते 
(2)पुन +  अरमते
(3) पुनः + रमते
(4) पुनर् + रमते✅

प्रश्न 14- लीढः संधि विच्छेद किम् भवति 
(1)  लीढ्+ ढः
(2)लिढ्+ ढः✅
(3)लीढ्+ डः
(4)लिढ्+ डः

प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति 
(1)  घस्ल + आदेशः
(2)  घस्ला + आदेशः
(3) घस्लृ + आदेशः✅
(4) घस्लात्+ ईशः

प्रश्न 16- नास्त्युधमः संधि  विच्छेद किम् भवति? 
(1) नास् + त्युधमः
(2) न +आस् +ऊतधमः
(3) न+ अस्ति + ऊधमः
(4) न+ अस्ति + उधमः✅

प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति? 
(1)  बाभृ +व्यम्
(2) बाभ्रो + व्यम्
(3) बाभ्रो + यम्✅
(4) बाभ्रो + यम्✅

प्रश्न 18-  वटवृक्षः पदे सन्धि विच्छेद किम् भवति? 
(1) वटो + वृक्षः
(2) वट + वृक्षः
(3)वटो + ऋक्षः✅
(4) वट + ऋक्षः

प्रश्न 19- मन्वन्तरम्  कः संधि भवति 
(1) यण् संधि ✅
(2) अयादि संधि 
(3)  गुण संधि 
(4)  वृद्धि संधि 

प्रश्न20- शयानः कः संधि भवति 
(1) यण् संधि 
(2) अयादि संधि ✅
(3)  गुण संधि 
(4)  वृद्धि संधि

Comments

  1. पो+इत्र का सन्धि तथा सन्धि नाम
    बताये

    ReplyDelete
    Replies
    1. पवित्र में ayaadi sandhi hain

      Delete

Post a Comment

Popular posts from this blog

शिक्षण विधियाँ वस्तुनिष्ठ

बाल विकास की अवस्थाएँ

हिंदी वर्तनी शुद्धि नोट्स