संस्कृत - शिक्षण विधी

Join us @
  rjexam.blogspot.in

संस्कृत - शिक्षण विधी

1. संस्कृतभाषायां कथितादेशानुसारेण कार्य-सम्पादनेन विकासो भवति -
अ. भाषणकौशलस्य
ब. व्याकरणदक्षताया:
स. लेखनकौशलस्य
द. श्रवणकौशलस्य ✔

 2. " बलाघात: " इति कदा प्रयुक्तो दृश्यते -
अ. गहनपठने
ब. मौखिकाभिव्यक्त्याम् ✔
स. लिखिताभिव्यक्त्याम्
द. मौनपठने

 3. लेखनकौशलस्य वृद्धिर्भवति -
अ. पत्रलेखनेन ✔
ब. गीतश्रवणेन
स. सूत्रकण्ठस्थीकरणेन
द. शुद्धोच्चारणेन

 4. पठनकौशलस्य उद्देश्यमस्ति -
अ. पठित्वा लिखिताभिव्यक्ति:
ब. पठित्वा मौखिकाभिव्यक्ति:
स. पठित्वार्थग्रहणम् ✔
द. पठित्वा पाण्डित्यप्रदर्शनम्

 5. मुख्यत: भाषाशिक्षणस्य सम्बन्ध: केन सह अस्ति -
अ. ज्ञानात्मकपक्षेण ✔
ब. अनुभवात्मकपक्षेण
स. मनोक्रियात्मकपक्षेण
द. संसाधेन

 6. भाषाया: कौशलानि सन्ति -
अ. त्रीणि
ब. चत्वारि ✔
स. दश
द. चतुर्दश

 7. मुख्यरूपेण संस्कृतभाषाशिक्षणस्योद्देश्
यमस्ति-
अ. संस्कृतसाहित्यस्य रक्षणम्
ब. भारतीयसंस्कृते: प्रचार:
स. संस्कृतभाषायां दक्षताप्रदानम् ✔
द. यज्ञसम्पादनम्

 8. दृष्टलेखनविधे: प्रयोग: क्रियते -
अ. श्रवणकौशले
ब. भाषणकौशले
स. पठनकौशले
द. लेखनकौशले ✔

 9. लेखनकौशलस्य विधिरस्ति -
अ. भाष्यविधि:
ब. मोंटेसरी विधि: ✔
स. अक्षरविधि:
द. पदविधि:

10. अक्षर - शब्दस्वरूपस्य ज्ञानमस्मिन् कौशले -
अ. पठनकौशले
ब. लेखनकौशले ✔
स. श्रवणकौशले
द. भाषणकौशले

11. "कथाविधि:" अस्य कौशलस्य विधिरस्ति -
अ. पठनकौशले ✔
ब. लेखनकौशले
स. श्रवणकौशले
द. भाषणकौशले

12. पठनकौशलस्य श्रेष्ठविधिरस्ति -
अ. वर्णसमाम्नाय विधि:
ब. पदपद्धति: ✔
स. वाक्यपद्धति:
द. कथापद्धति:

13. भाषाकौशलस्य क्रमश: चरणानि -
अ. भाषणम् , लेखनम् , श्रवणम् , पठनम्
ब. पठनम् , लेखनम् , श्रवणम् , भाषणम् 
स. श्रवणम् , भाषणम् , पठनम् , लेखनम् ✔
द. लेखनम् , श्रवणम् , भाषणम् , पठनम्

 14. ध्वनिविज्ञानस्य सम्बन्धिते कौशले के -
अ. श्रवणपठने
ब. श्रवणलेखने
स. श्रवणभाषणे ✔
द. भाषणपठने

 15. " प्राथमिकलक्षित: अधिगमविशेष: " कौशलं किम् -
अ. श्रवणकौशलम्✔
ब. भाषणकौशलम्
स. पठनकौशलम्
द. लेखनकौशलम्

 16. " स्वजन: श्वजनो मा भूत् " कस्मिन् कौशलप्रसङ्गे कथितम् -
अ. श्रवणकौशले
ब. भाषणकौशले✔
स. पठनकौशले
द. लेखनकौशले

 17. भाषणकौशलहेतु आवश्यकं नास्ति -
अ. भाषाक्रीडा
ब. अभिनय:
स. सम्भाषणम्
द.  विद्वत्ता ✔

 18. भाषाया: कौशलं नास्ति -
अ. श्रवणम्
ब. पठनम्
स. लेखनम्
द. चिन्तनम् ✔

 19. अभिव्यक्तिर्लिखिता, अस्य कौशलस्य उद्देश्यम् -
अ. श्रवणम्
ब. भाषणम्
स. पठनम्
द. लेखनम्✔

 20. श्रेष्ठपाठकस्य गुणेषु एतन्नास्ति -
अ. माधुर्यम्
ब. अक्षरव्यक्ति:
स. पदच्छेद:
द. यथालिखितपाठक: ✔

 21. श्रवणभाषणकौशलञ्च विकास: भवतीह -
अ. पाठशालाविधि: ✔
ब. भण्डारकरविधि:
स. पाठ्यपुस्तकविधि:
द. प्रत्यक्षविधि:

Comments

Popular posts from this blog

शिक्षण विधियाँ वस्तुनिष्ठ

बाल विकास की अवस्थाएँ

हिंदी वर्तनी शुद्धि नोट्स